एनसीईआरटी समाधान कक्षा 7 संस्कृत पाठ 11 समवायो हि दुर्जय: (NCERT Solutions Class 7 Sanskrit Chapter 11)

Photo of author
PP Team

छात्र इस आर्टिकल के माध्यम से एनसीईआरटी समाधान कक्षा 7 संस्कृत पाठ 11 समवायो हि दुर्जय: प्राप्त कर सकते हैं। छात्रों के लिए संस्कृत कक्षा 7 पाठ 11 के प्रश्न उत्तर साधारण भाषा में बनाए गए हैं। छात्र कक्षा 7 संस्कृत पुस्तक के प्रश्न उत्तर से परीक्षा की तैयारी बेहतर तरीके से कर सकते हैं। छात्र बाजार में मिलने वाली 7 वीं कक्षा संस्कृत गाइड पर काफी पैसा खर्च कर देते है। लेकिन यहां से कक्षा 7 संस्कृत पाठ 11 समवायो हि दुर्जय: के प्रश्न उत्तर मुफ्त में प्राप्त कर सकते हैं।

कक्षा 7 संस्कृत पुस्तक काफी रोचक है। छात्रों को कक्षा 7 संस्कृत पाठ 11 काफी कठिन लगता है। लेकिन कक्षा 7 संस्कृत पुस्तक बहुत ही आसान है। ncert solution class 7 sanskrit chapter 11 समवायो हि दुर्जय: से परीक्षा में अच्छे अंक प्राप्त कर सकते हैं। कक्षा 7 संस्कृत पाठ 11 समवायो हि दुर्जय: के प्रश्न उत्तर नीचे देखें।

NCERT Solutions Class 7 Sanskrit Chapter 11

छात्रों के लिए एनसीईआरटी समाधान कक्षा 7 संस्कृत पाठ 11 समवायो हि दुर्जय: राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद (एनसीईआरटी) के सहायता से बनाये गए है। कक्षा 7 संस्कृत रुचिरा भाग 2 के प्रश्न उत्तर ऑनलाइन माध्यम से दिए जायेंगे। Class 7 sanskrit ruchira bhag 2 के प्रश्न उत्तर लिए कोई शुल्क नहीं लिया जायेगा। कक्षा 7 संस्कृत के प्रश्न उत्तर नीचे देखें।

कक्षा : 7
विषय : संस्कृत (रुचिरा भाग 2)
पाठ : 11 समवायो हि दुर्जय:

अभ्यास:-

1 . प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) वृक्षे का प्रतिवसति स्म ?

(ख) वृक्षस्य अधः कः आगतः ?

(ग) गजः केन शाखाम् अत्रोटयत् ?

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत् ?

(ङ) मक्षिकायाः मित्रं कः आसीत् ?

उत्तराणि:-

(क) वृक्षे चटका प्रतिवसति स्म।

(ख) वृक्षस्य अधः प्रमत्तः गजः आगतः।

(ग) गजः शुण्डेन शाखाम् अत्रोटयत्।

(घ) काष्ठकूटः चटकां मक्षिकायाः समीपम् अनयत्।

(ङ) मक्षिकायाः मित्रं मण्डूकः आसीत्।

2. रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) कालेन चटकायाः सन्ततिः जाता।

(ख) चटकायाः नीडं भुवि अपतत्।

(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।

(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।

उत्तराणि:-

(क) कालेन कस्या: सन्तति: जाता ?

(ख) चटकाया: किम् भुवि अपतत्‌ ?

(ग) कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?

(घ) काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

करिष्यामि     गमिष्यति      अनयत्    पतिष्यति   स्फोटयिष्यति   त्रोटयति

(क) काष्ठाकूटः चञ्च्वा गजस्य नयने …………………. ।

(ख) मार्गे स्थितः अहमपि शब्दं ……………………. ।

(ग) तृषार्तः गजः जलाशयं ………………… ।

(घ) गजः गर्ते ……………………….. ।

(ङ) काष्ठकूटः तां मक्षिकायाः समीपं ………………….. ।

(च) गजः शुण्डेन वृक्षशाखाः …………………. ।

उत्तराणि:-

(क) काष्ठाकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति

(ख) मार्गे स्थितः अहमपि शब्दं करिष्यामि

(ग) तृषार्तः गजः जलाशयं गमिष्यति

(घ) गजः गर्ते पतिष्यति

(ङ) काष्ठकूटः तां मक्षिकायाः समीपं अनयत्

(च) गजः शुण्डेन वृक्षशाखाः त्रोटयति

4. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-

(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत ?

(ख) चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत् ?

(ग) मेघनादः मक्षिकां किम् अवदत् ?

(घ) चटका काष्ठकूटं किम् अवदत् ?

उत्तराणि:-

(क) चटकाया: विलापं श्रुत्वा काष्ठकूट: तां दु:खेन अपृच्छत्‌ “भद्रे किमर्थ विलपसि?”

(ख) चटकाया: काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिकाऽवदत् – “ममापि मित्रं मण्डुक: मेघनाद: अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्याम:।“

(ग) मेघनाद: मक्षिकां अवदत्‌ यत “यथाहं कथयामि तथा कुरुतम्। मक्षिके प्रथंम त्वं मध्याह्मे तस्य गजस्य कर्णे शब्दं कुरु, येन स: नयने निमील्य स्थास्यति। तदा काष्ठकूट चञ्च्वा तस्य नयने स्फोटयिष्यति एवं स: गज: अन्ध: भविष्यति। तृषार्त: स: जलाशयं गमिष्यति। मार्गें महान गर्त: अस्ति तस्य अन्टिके मम शब्देन तं गर्त जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।

(घ) चटका काष्ठकूटं अवदत्‌ य – “दुष्टेनैकेन गजेन मम सन्तति: नाशिता। तस्य गजस्य वधेनैव मम दु:खम् अपसरेत्।“

5. उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-.

(क)  पुरुषः    एकवचनम्   द्विवचनम्  बहुवचनम्

यथा- प्रथमपुरुषः  पठिष्यति  पठिष्यतः   पठिष्यन्ति

प्रथमपुरुष  ……………    पतिष्यतः      ……………

प्रथमपुरुषः  ….………       …………..    मरिष्यन्ति

(ख) पुरुषः    एकवचनम्   द्विवचनम्   बहुवचनम्

यथा- मध्यमपुरुषः  गमिष्यसि   गमिष्यथः   गमिष्यथ

मध्यमपुरुषः  ……………    धाविष्यथः     ……………

मध्यमपुरुषः   ……………    ……………..   क्रीडिष्यथ

(ग)  पुरुषः   एकवचनम्    द्विवचनम्   बहुवचनम्

यथा उत्तमपुरुषः  लेखिष्यामि  लेखिष्यावः  लेखिष्यामः

उत्तमपुरुषः   ……………   हसिष्यावः     ……………

उत्तमपुरुषः  ……………    ………………    द्रक्ष्यामः

उत्तराणि:-

(क)  पुरुषः  एकवचनम्    द्विवचनम्   बहुवचनम्

यथा- प्रथमपुरुषः  पठिष्यति  पठिष्यतः   पठिष्यन्ति

प्रथमपुरुषः  पतिष्यति     पतिष्यतः      पतिष्यन्ति

प्रथमपुरुषः    मरिष्यति      मरिष्यतः      मरिष्यन्ति

(ख)  पुरुषः  एकवचनम्    द्विवचनम्  बहुवचनम्

यथा- मध्यमपुरुषः  गमिष्यसि  गमिष्यथः   गमिष्यथ

मध्यमपुरुष:   धाविष्यसि   धाविष्यथः    धाविष्यथ

मध्यमपुरुषः   क्रीडिष्यसि   क्रीडिष्यथः   क्रीडिष्यथ

(ग)  पुरुषः  एकवचनम्   द्विवचनम्     बहुवचनम्

उत्तमपुरुषः   लेखिष्यामि   लेखिष्यावः   लेखिष्यामः

उत्तमपुरुषः    हसिष्यामि    हसिष्यावः   हसिष्यामः

उत्तमपुरुषः      द्रक्ष्यामि      द्रक्ष्यावः       द्रक्ष्यामः

6. उदाहरणानुसारं ‘स्म’ शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

यथा- अवसत्   वसति सम्

अपठत्    ……………।

अत्रोटयत्  ‌………….।

अपतत्   …………….।

अपृच्छत् …………….।

अवदत्   ……………।

अनयत्   ……………।

उत्तराणि:-

यथा- अवसत्      वसति सम्

अपठत्           पठति स्म।

अत्रोटयत्        त्रोटयति स्म।

अपतत्         पतति स्म।

अपृच्छत्       पृच्छति स्म।

अवदत्         वदति स्म।

अनयत्         नयति स्म।

7. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

(क) ……….बालिका मधुरं गायति।(एकम्, एका, एकः)

(ख) ………… कृषकाः कृषिकर्माणि कुर्वन्ति।(चत्वारः, चतस्त्रः, चत्वारि)

(ग) ……………पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

(घ) धेनवः दुग्धं ………………। (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् ……..।(अपठम्, अपठन्, अपठाम)

उत्तराणि:-

(क) एका बालिका मधुरं गायति। (एकम्, एका, एकः)

(ख) चत्वारि कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)

(ग) तानि पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

(घ) धेनवः दुग्धं ददाति। (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् अपठाम। (अपठम्, अपठन्, अपठाम)

कक्षा 7 संस्कृत रुचिरा भाग 2 के सभी पाठ नीचे देखें

पाठ की संख्यापाठ के नाम
पाठ 1सुभाषितानी
पाठ 2दुर्बुद्धि विनश्यति
पाठ 3स्वावलम्बनम्
पाठ 4हास्यबालकविसम्मेलनम्
पाठ 5पण्डिता रमाबाई
पाठ 6सदाचार:
पाठ 7संकल्प: सिद्धिदायक:
पाठ 8त्रिवर्ण ध्वज
पाठ 9अहमपि विद्यालयं गमिष्यामि
पाठ 10विश्वबन्धुत्वम्
पाठ 11समवायो हि दुर्जय:
पाठ 12विद्याधनम्
पाठ 13अमृतं संस्कृतम् (इकारांत स्त्रीलिंग)
पाठ 14अनारिकाया: जिज्ञासा
पाठ 15लालनगीतम्

छात्रों को ncert solution class 7 sanskrit chapter 11 समवायो हि दुर्जय: प्राप्त करके काफी ख़ुशी हुई होगी। हमारा प्रयास है कि छात्रों को बेहतर ज्ञान दिया जाए। छात्र एनसीईआरटी पुस्तक या सैंपल पेपर आदि की अधिक जानकारी के लिए parikshapoint.com की वेबसाइट पर जा सकते हैं।

कक्षा 7 संस्कृत की पुस्तक के लिएयहां क्लिक करें

Leave a Reply